Declension table of ?anirāhita

Deva

MasculineSingularDualPlural
Nominativeanirāhitaḥ anirāhitau anirāhitāḥ
Vocativeanirāhita anirāhitau anirāhitāḥ
Accusativeanirāhitam anirāhitau anirāhitān
Instrumentalanirāhitena anirāhitābhyām anirāhitaiḥ anirāhitebhiḥ
Dativeanirāhitāya anirāhitābhyām anirāhitebhyaḥ
Ablativeanirāhitāt anirāhitābhyām anirāhitebhyaḥ
Genitiveanirāhitasya anirāhitayoḥ anirāhitānām
Locativeanirāhite anirāhitayoḥ anirāhiteṣu

Compound anirāhita -

Adverb -anirāhitam -anirāhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria