Declension table of ?animittanirākṛtā

Deva

FeminineSingularDualPlural
Nominativeanimittanirākṛtā animittanirākṛte animittanirākṛtāḥ
Vocativeanimittanirākṛte animittanirākṛte animittanirākṛtāḥ
Accusativeanimittanirākṛtām animittanirākṛte animittanirākṛtāḥ
Instrumentalanimittanirākṛtayā animittanirākṛtābhyām animittanirākṛtābhiḥ
Dativeanimittanirākṛtāyai animittanirākṛtābhyām animittanirākṛtābhyaḥ
Ablativeanimittanirākṛtāyāḥ animittanirākṛtābhyām animittanirākṛtābhyaḥ
Genitiveanimittanirākṛtāyāḥ animittanirākṛtayoḥ animittanirākṛtānām
Locativeanimittanirākṛtāyām animittanirākṛtayoḥ animittanirākṛtāsu

Adverb -animittanirākṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria