Declension table of ?animittanirākṛta

Deva

NeuterSingularDualPlural
Nominativeanimittanirākṛtam animittanirākṛte animittanirākṛtāni
Vocativeanimittanirākṛta animittanirākṛte animittanirākṛtāni
Accusativeanimittanirākṛtam animittanirākṛte animittanirākṛtāni
Instrumentalanimittanirākṛtena animittanirākṛtābhyām animittanirākṛtaiḥ
Dativeanimittanirākṛtāya animittanirākṛtābhyām animittanirākṛtebhyaḥ
Ablativeanimittanirākṛtāt animittanirākṛtābhyām animittanirākṛtebhyaḥ
Genitiveanimittanirākṛtasya animittanirākṛtayoḥ animittanirākṛtānām
Locativeanimittanirākṛte animittanirākṛtayoḥ animittanirākṛteṣu

Compound animittanirākṛta -

Adverb -animittanirākṛtam -animittanirākṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria