Declension table of ?animiṣitā

Deva

FeminineSingularDualPlural
Nominativeanimiṣitā animiṣite animiṣitāḥ
Vocativeanimiṣite animiṣite animiṣitāḥ
Accusativeanimiṣitām animiṣite animiṣitāḥ
Instrumentalanimiṣitayā animiṣitābhyām animiṣitābhiḥ
Dativeanimiṣitāyai animiṣitābhyām animiṣitābhyaḥ
Ablativeanimiṣitāyāḥ animiṣitābhyām animiṣitābhyaḥ
Genitiveanimiṣitāyāḥ animiṣitayoḥ animiṣitānām
Locativeanimiṣitāyām animiṣitayoḥ animiṣitāsu

Adverb -animiṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria