Declension table of ?animiṣita

Deva

MasculineSingularDualPlural
Nominativeanimiṣitaḥ animiṣitau animiṣitāḥ
Vocativeanimiṣita animiṣitau animiṣitāḥ
Accusativeanimiṣitam animiṣitau animiṣitān
Instrumentalanimiṣitena animiṣitābhyām animiṣitaiḥ animiṣitebhiḥ
Dativeanimiṣitāya animiṣitābhyām animiṣitebhyaḥ
Ablativeanimiṣitāt animiṣitābhyām animiṣitebhyaḥ
Genitiveanimiṣitasya animiṣitayoḥ animiṣitānām
Locativeanimiṣite animiṣitayoḥ animiṣiteṣu

Compound animiṣita -

Adverb -animiṣitam -animiṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria