Declension table of ?animiṣatā

Deva

FeminineSingularDualPlural
Nominativeanimiṣatā animiṣate animiṣatāḥ
Vocativeanimiṣate animiṣate animiṣatāḥ
Accusativeanimiṣatām animiṣate animiṣatāḥ
Instrumentalanimiṣatayā animiṣatābhyām animiṣatābhiḥ
Dativeanimiṣatāyai animiṣatābhyām animiṣatābhyaḥ
Ablativeanimiṣatāyāḥ animiṣatābhyām animiṣatābhyaḥ
Genitiveanimiṣatāyāḥ animiṣatayoḥ animiṣatānām
Locativeanimiṣatāyām animiṣatayoḥ animiṣatāsu

Adverb -animiṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria