Declension table of ?animiṣat

Deva

MasculineSingularDualPlural
Nominativeanimiṣan animiṣantau animiṣantaḥ
Vocativeanimiṣan animiṣantau animiṣantaḥ
Accusativeanimiṣantam animiṣantau animiṣataḥ
Instrumentalanimiṣatā animiṣadbhyām animiṣadbhiḥ
Dativeanimiṣate animiṣadbhyām animiṣadbhyaḥ
Ablativeanimiṣataḥ animiṣadbhyām animiṣadbhyaḥ
Genitiveanimiṣataḥ animiṣatoḥ animiṣatām
Locativeanimiṣati animiṣatoḥ animiṣatsu

Compound animiṣat -

Adverb -animiṣantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria