Declension table of animiṣa

Deva

MasculineSingularDualPlural
Nominativeanimiṣaḥ animiṣau animiṣāḥ
Vocativeanimiṣa animiṣau animiṣāḥ
Accusativeanimiṣam animiṣau animiṣān
Instrumentalanimiṣeṇa animiṣābhyām animiṣaiḥ animiṣebhiḥ
Dativeanimiṣāya animiṣābhyām animiṣebhyaḥ
Ablativeanimiṣāt animiṣābhyām animiṣebhyaḥ
Genitiveanimiṣasya animiṣayoḥ animiṣāṇām
Locativeanimiṣe animiṣayoḥ animiṣeṣu

Compound animiṣa -

Adverb -animiṣam -animiṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria