Declension table of ?anilavyādhi

Deva

MasculineSingularDualPlural
Nominativeanilavyādhiḥ anilavyādhī anilavyādhayaḥ
Vocativeanilavyādhe anilavyādhī anilavyādhayaḥ
Accusativeanilavyādhim anilavyādhī anilavyādhīn
Instrumentalanilavyādhinā anilavyādhibhyām anilavyādhibhiḥ
Dativeanilavyādhaye anilavyādhibhyām anilavyādhibhyaḥ
Ablativeanilavyādheḥ anilavyādhibhyām anilavyādhibhyaḥ
Genitiveanilavyādheḥ anilavyādhyoḥ anilavyādhīnām
Locativeanilavyādhau anilavyādhyoḥ anilavyādhiṣu

Compound anilavyādhi -

Adverb -anilavyādhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria