Declension table of ?anilāntaka

Deva

MasculineSingularDualPlural
Nominativeanilāntakaḥ anilāntakau anilāntakāḥ
Vocativeanilāntaka anilāntakau anilāntakāḥ
Accusativeanilāntakam anilāntakau anilāntakān
Instrumentalanilāntakena anilāntakābhyām anilāntakaiḥ anilāntakebhiḥ
Dativeanilāntakāya anilāntakābhyām anilāntakebhyaḥ
Ablativeanilāntakāt anilāntakābhyām anilāntakebhyaḥ
Genitiveanilāntakasya anilāntakayoḥ anilāntakānām
Locativeanilāntake anilāntakayoḥ anilāntakeṣu

Compound anilāntaka -

Adverb -anilāntakam -anilāntakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria