Declension table of ?anilāhatā

Deva

FeminineSingularDualPlural
Nominativeanilāhatā anilāhate anilāhatāḥ
Vocativeanilāhate anilāhate anilāhatāḥ
Accusativeanilāhatām anilāhate anilāhatāḥ
Instrumentalanilāhatayā anilāhatābhyām anilāhatābhiḥ
Dativeanilāhatāyai anilāhatābhyām anilāhatābhyaḥ
Ablativeanilāhatāyāḥ anilāhatābhyām anilāhatābhyaḥ
Genitiveanilāhatāyāḥ anilāhatayoḥ anilāhatānām
Locativeanilāhatāyām anilāhatayoḥ anilāhatāsu

Adverb -anilāhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria