Declension table of ?anilāhata

Deva

MasculineSingularDualPlural
Nominativeanilāhataḥ anilāhatau anilāhatāḥ
Vocativeanilāhata anilāhatau anilāhatāḥ
Accusativeanilāhatam anilāhatau anilāhatān
Instrumentalanilāhatena anilāhatābhyām anilāhataiḥ anilāhatebhiḥ
Dativeanilāhatāya anilāhatābhyām anilāhatebhyaḥ
Ablativeanilāhatāt anilāhatābhyām anilāhatebhyaḥ
Genitiveanilāhatasya anilāhatayoḥ anilāhatānām
Locativeanilāhate anilāhatayoḥ anilāhateṣu

Compound anilāhata -

Adverb -anilāhatam -anilāhatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria