Declension table of ?anikṣipya

Deva

NeuterSingularDualPlural
Nominativeanikṣipyam anikṣipye anikṣipyāṇi
Vocativeanikṣipya anikṣipye anikṣipyāṇi
Accusativeanikṣipyam anikṣipye anikṣipyāṇi
Instrumentalanikṣipyeṇa anikṣipyābhyām anikṣipyaiḥ
Dativeanikṣipyāya anikṣipyābhyām anikṣipyebhyaḥ
Ablativeanikṣipyāt anikṣipyābhyām anikṣipyebhyaḥ
Genitiveanikṣipyasya anikṣipyayoḥ anikṣipyāṇām
Locativeanikṣipye anikṣipyayoḥ anikṣipyeṣu

Compound anikṣipya -

Adverb -anikṣipyam -anikṣipyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria