Declension table of ?anikṣipya

Deva

MasculineSingularDualPlural
Nominativeanikṣipyaḥ anikṣipyau anikṣipyāḥ
Vocativeanikṣipya anikṣipyau anikṣipyāḥ
Accusativeanikṣipyam anikṣipyau anikṣipyān
Instrumentalanikṣipyeṇa anikṣipyābhyām anikṣipyaiḥ anikṣipyebhiḥ
Dativeanikṣipyāya anikṣipyābhyām anikṣipyebhyaḥ
Ablativeanikṣipyāt anikṣipyābhyām anikṣipyebhyaḥ
Genitiveanikṣipyasya anikṣipyayoḥ anikṣipyāṇām
Locativeanikṣipye anikṣipyayoḥ anikṣipyeṣu

Compound anikṣipya -

Adverb -anikṣipyam -anikṣipyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria