Declension table of ?anikṣiptadhūra

Deva

MasculineSingularDualPlural
Nominativeanikṣiptadhūraḥ anikṣiptadhūrau anikṣiptadhūrāḥ
Vocativeanikṣiptadhūra anikṣiptadhūrau anikṣiptadhūrāḥ
Accusativeanikṣiptadhūram anikṣiptadhūrau anikṣiptadhūrān
Instrumentalanikṣiptadhūreṇa anikṣiptadhūrābhyām anikṣiptadhūraiḥ anikṣiptadhūrebhiḥ
Dativeanikṣiptadhūrāya anikṣiptadhūrābhyām anikṣiptadhūrebhyaḥ
Ablativeanikṣiptadhūrāt anikṣiptadhūrābhyām anikṣiptadhūrebhyaḥ
Genitiveanikṣiptadhūrasya anikṣiptadhūrayoḥ anikṣiptadhūrāṇām
Locativeanikṣiptadhūre anikṣiptadhūrayoḥ anikṣiptadhūreṣu

Compound anikṣiptadhūra -

Adverb -anikṣiptadhūram -anikṣiptadhūrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria