Declension table of ?anīśvaravādin

Deva

MasculineSingularDualPlural
Nominativeanīśvaravādī anīśvaravādinau anīśvaravādinaḥ
Vocativeanīśvaravādin anīśvaravādinau anīśvaravādinaḥ
Accusativeanīśvaravādinam anīśvaravādinau anīśvaravādinaḥ
Instrumentalanīśvaravādinā anīśvaravādibhyām anīśvaravādibhiḥ
Dativeanīśvaravādine anīśvaravādibhyām anīśvaravādibhyaḥ
Ablativeanīśvaravādinaḥ anīśvaravādibhyām anīśvaravādibhyaḥ
Genitiveanīśvaravādinaḥ anīśvaravādinoḥ anīśvaravādinām
Locativeanīśvaravādini anīśvaravādinoḥ anīśvaravādiṣu

Compound anīśvaravādi -

Adverb -anīśvaravādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria