Declension table of ?anīśvaratva

Deva

NeuterSingularDualPlural
Nominativeanīśvaratvam anīśvaratve anīśvaratvāni
Vocativeanīśvaratva anīśvaratve anīśvaratvāni
Accusativeanīśvaratvam anīśvaratve anīśvaratvāni
Instrumentalanīśvaratvena anīśvaratvābhyām anīśvaratvaiḥ
Dativeanīśvaratvāya anīśvaratvābhyām anīśvaratvebhyaḥ
Ablativeanīśvaratvāt anīśvaratvābhyām anīśvaratvebhyaḥ
Genitiveanīśvaratvasya anīśvaratvayoḥ anīśvaratvānām
Locativeanīśvaratve anīśvaratvayoḥ anīśvaratveṣu

Compound anīśvaratva -

Adverb -anīśvaratvam -anīśvaratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria