Declension table of ?anīśatva

Deva

NeuterSingularDualPlural
Nominativeanīśatvam anīśatve anīśatvāni
Vocativeanīśatva anīśatve anīśatvāni
Accusativeanīśatvam anīśatve anīśatvāni
Instrumentalanīśatvena anīśatvābhyām anīśatvaiḥ
Dativeanīśatvāya anīśatvābhyām anīśatvebhyaḥ
Ablativeanīśatvāt anīśatvābhyām anīśatvebhyaḥ
Genitiveanīśatvasya anīśatvayoḥ anīśatvānām
Locativeanīśatve anīśatvayoḥ anīśatveṣu

Compound anīśatva -

Adverb -anīśatvam -anīśatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria