Declension table of anīśa

Deva

MasculineSingularDualPlural
Nominativeanīśaḥ anīśau anīśāḥ
Vocativeanīśa anīśau anīśāḥ
Accusativeanīśam anīśau anīśān
Instrumentalanīśena anīśābhyām anīśaiḥ anīśebhiḥ
Dativeanīśāya anīśābhyām anīśebhyaḥ
Ablativeanīśāt anīśābhyām anīśebhyaḥ
Genitiveanīśasya anīśayoḥ anīśānām
Locativeanīśe anīśayoḥ anīśeṣu

Compound anīśa -

Adverb -anīśam -anīśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria