Declension table of ?anītividā

Deva

FeminineSingularDualPlural
Nominativeanītividā anītivide anītividāḥ
Vocativeanītivide anītivide anītividāḥ
Accusativeanītividām anītivide anītividāḥ
Instrumentalanītividayā anītividābhyām anītividābhiḥ
Dativeanītividāyai anītividābhyām anītividābhyaḥ
Ablativeanītividāyāḥ anītividābhyām anītividābhyaḥ
Genitiveanītividāyāḥ anītividayoḥ anītividānām
Locativeanītividāyām anītividayoḥ anītividāsu

Adverb -anītividam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria