Declension table of anītijña

Deva

MasculineSingularDualPlural
Nominativeanītijñaḥ anītijñau anītijñāḥ
Vocativeanītijña anītijñau anītijñāḥ
Accusativeanītijñam anītijñau anītijñān
Instrumentalanītijñena anītijñābhyām anītijñaiḥ anītijñebhiḥ
Dativeanītijñāya anītijñābhyām anītijñebhyaḥ
Ablativeanītijñāt anītijñābhyām anītijñebhyaḥ
Genitiveanītijñasya anītijñayoḥ anītijñānām
Locativeanītijñe anītijñayoḥ anītijñeṣu

Compound anītijña -

Adverb -anītijñam -anītijñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria