Declension table of ?anīrita

Deva

MasculineSingularDualPlural
Nominativeanīritaḥ anīritau anīritāḥ
Vocativeanīrita anīritau anīritāḥ
Accusativeanīritam anīritau anīritān
Instrumentalanīritena anīritābhyām anīritaiḥ anīritebhiḥ
Dativeanīritāya anīritābhyām anīritebhyaḥ
Ablativeanīritāt anīritābhyām anīritebhyaḥ
Genitiveanīritasya anīritayoḥ anīritānām
Locativeanīrite anīritayoḥ anīriteṣu

Compound anīrita -

Adverb -anīritam -anīritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria