Declension table of ?anīraśana

Deva

NeuterSingularDualPlural
Nominativeanīraśanam anīraśane anīraśanāni
Vocativeanīraśana anīraśane anīraśanāni
Accusativeanīraśanam anīraśane anīraśanāni
Instrumentalanīraśanena anīraśanābhyām anīraśanaiḥ
Dativeanīraśanāya anīraśanābhyām anīraśanebhyaḥ
Ablativeanīraśanāt anīraśanābhyām anīraśanebhyaḥ
Genitiveanīraśanasya anīraśanayoḥ anīraśanānām
Locativeanīraśane anīraśanayoḥ anīraśaneṣu

Compound anīraśana -

Adverb -anīraśanam -anīraśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria