Declension table of ?anīraśana

Deva

MasculineSingularDualPlural
Nominativeanīraśanaḥ anīraśanau anīraśanāḥ
Vocativeanīraśana anīraśanau anīraśanāḥ
Accusativeanīraśanam anīraśanau anīraśanān
Instrumentalanīraśanena anīraśanābhyām anīraśanaiḥ anīraśanebhiḥ
Dativeanīraśanāya anīraśanābhyām anīraśanebhyaḥ
Ablativeanīraśanāt anīraśanābhyām anīraśanebhyaḥ
Genitiveanīraśanasya anīraśanayoḥ anīraśanānām
Locativeanīraśane anīraśanayoḥ anīraśaneṣu

Compound anīraśana -

Adverb -anīraśanam -anīraśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria