Declension table of ?anīlavājinī

Deva

FeminineSingularDualPlural
Nominativeanīlavājinī anīlavājinyau anīlavājinyaḥ
Vocativeanīlavājini anīlavājinyau anīlavājinyaḥ
Accusativeanīlavājinīm anīlavājinyau anīlavājinīḥ
Instrumentalanīlavājinyā anīlavājinībhyām anīlavājinībhiḥ
Dativeanīlavājinyai anīlavājinībhyām anīlavājinībhyaḥ
Ablativeanīlavājinyāḥ anīlavājinībhyām anīlavājinībhyaḥ
Genitiveanīlavājinyāḥ anīlavājinyoḥ anīlavājinīnām
Locativeanīlavājinyām anīlavājinyoḥ anīlavājinīṣu

Compound anīlavājini - anīlavājinī -

Adverb -anīlavājini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria