Declension table of ?anīlavājin

Deva

NeuterSingularDualPlural
Nominativeanīlavāji anīlavājinī anīlavājīni
Vocativeanīlavājin anīlavāji anīlavājinī anīlavājīni
Accusativeanīlavāji anīlavājinī anīlavājīni
Instrumentalanīlavājinā anīlavājibhyām anīlavājibhiḥ
Dativeanīlavājine anīlavājibhyām anīlavājibhyaḥ
Ablativeanīlavājinaḥ anīlavājibhyām anīlavājibhyaḥ
Genitiveanīlavājinaḥ anīlavājinoḥ anīlavājinām
Locativeanīlavājini anīlavājinoḥ anīlavājiṣu

Compound anīlavāji -

Adverb -anīlavāji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria