Declension table of ?anīlavājin

Deva

MasculineSingularDualPlural
Nominativeanīlavājī anīlavājinau anīlavājinaḥ
Vocativeanīlavājin anīlavājinau anīlavājinaḥ
Accusativeanīlavājinam anīlavājinau anīlavājinaḥ
Instrumentalanīlavājinā anīlavājibhyām anīlavājibhiḥ
Dativeanīlavājine anīlavājibhyām anīlavājibhyaḥ
Ablativeanīlavājinaḥ anīlavājibhyām anīlavājibhyaḥ
Genitiveanīlavājinaḥ anīlavājinoḥ anīlavājinām
Locativeanīlavājini anīlavājinoḥ anīlavājiṣu

Compound anīlavāji -

Adverb -anīlavāji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria