Declension table of ?anīla

Deva

NeuterSingularDualPlural
Nominativeanīlam anīle anīlāni
Vocativeanīla anīle anīlāni
Accusativeanīlam anīle anīlāni
Instrumentalanīlena anīlābhyām anīlaiḥ
Dativeanīlāya anīlābhyām anīlebhyaḥ
Ablativeanīlāt anīlābhyām anīlebhyaḥ
Genitiveanīlasya anīlayoḥ anīlānām
Locativeanīle anīlayoḥ anīleṣu

Compound anīla -

Adverb -anīlam -anīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria