Declension table of ?anīla

Deva

MasculineSingularDualPlural
Nominativeanīlaḥ anīlau anīlāḥ
Vocativeanīla anīlau anīlāḥ
Accusativeanīlam anīlau anīlān
Instrumentalanīlena anīlābhyām anīlaiḥ anīlebhiḥ
Dativeanīlāya anīlābhyām anīlebhyaḥ
Ablativeanīlāt anīlābhyām anīlebhyaḥ
Genitiveanīlasya anīlayoḥ anīlānām
Locativeanīle anīlayoḥ anīleṣu

Compound anīla -

Adverb -anīlam -anīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria