Declension table of anīkavidāraṇa

Deva

MasculineSingularDualPlural
Nominativeanīkavidāraṇaḥ anīkavidāraṇau anīkavidāraṇāḥ
Vocativeanīkavidāraṇa anīkavidāraṇau anīkavidāraṇāḥ
Accusativeanīkavidāraṇam anīkavidāraṇau anīkavidāraṇān
Instrumentalanīkavidāraṇena anīkavidāraṇābhyām anīkavidāraṇaiḥ anīkavidāraṇebhiḥ
Dativeanīkavidāraṇāya anīkavidāraṇābhyām anīkavidāraṇebhyaḥ
Ablativeanīkavidāraṇāt anīkavidāraṇābhyām anīkavidāraṇebhyaḥ
Genitiveanīkavidāraṇasya anīkavidāraṇayoḥ anīkavidāraṇānām
Locativeanīkavidāraṇe anīkavidāraṇayoḥ anīkavidāraṇeṣu

Compound anīkavidāraṇa -

Adverb -anīkavidāraṇam -anīkavidāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria