Declension table of ?anīkavat

Deva

NeuterSingularDualPlural
Nominativeanīkavat anīkavantī anīkavatī anīkavanti
Vocativeanīkavat anīkavantī anīkavatī anīkavanti
Accusativeanīkavat anīkavantī anīkavatī anīkavanti
Instrumentalanīkavatā anīkavadbhyām anīkavadbhiḥ
Dativeanīkavate anīkavadbhyām anīkavadbhyaḥ
Ablativeanīkavataḥ anīkavadbhyām anīkavadbhyaḥ
Genitiveanīkavataḥ anīkavatoḥ anīkavatām
Locativeanīkavati anīkavatoḥ anīkavatsu

Adverb -anīkavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria