Declension table of ?anīkṣaka

Deva

NeuterSingularDualPlural
Nominativeanīkṣakam anīkṣake anīkṣakāṇi
Vocativeanīkṣaka anīkṣake anīkṣakāṇi
Accusativeanīkṣakam anīkṣake anīkṣakāṇi
Instrumentalanīkṣakeṇa anīkṣakābhyām anīkṣakaiḥ
Dativeanīkṣakāya anīkṣakābhyām anīkṣakebhyaḥ
Ablativeanīkṣakāt anīkṣakābhyām anīkṣakebhyaḥ
Genitiveanīkṣakasya anīkṣakayoḥ anīkṣakāṇām
Locativeanīkṣake anīkṣakayoḥ anīkṣakeṣu

Compound anīkṣaka -

Adverb -anīkṣakam -anīkṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria