Declension table of ?anīhitā

Deva

FeminineSingularDualPlural
Nominativeanīhitā anīhite anīhitāḥ
Vocativeanīhite anīhite anīhitāḥ
Accusativeanīhitām anīhite anīhitāḥ
Instrumentalanīhitayā anīhitābhyām anīhitābhiḥ
Dativeanīhitāyai anīhitābhyām anīhitābhyaḥ
Ablativeanīhitāyāḥ anīhitābhyām anīhitābhyaḥ
Genitiveanīhitāyāḥ anīhitayoḥ anīhitānām
Locativeanīhitāyām anīhitayoḥ anīhitāsu

Adverb -anīhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria