Declension table of ?anīcadarśin

Deva

MasculineSingularDualPlural
Nominativeanīcadarśī anīcadarśinau anīcadarśinaḥ
Vocativeanīcadarśin anīcadarśinau anīcadarśinaḥ
Accusativeanīcadarśinam anīcadarśinau anīcadarśinaḥ
Instrumentalanīcadarśinā anīcadarśibhyām anīcadarśibhiḥ
Dativeanīcadarśine anīcadarśibhyām anīcadarśibhyaḥ
Ablativeanīcadarśinaḥ anīcadarśibhyām anīcadarśibhyaḥ
Genitiveanīcadarśinaḥ anīcadarśinoḥ anīcadarśinām
Locativeanīcadarśini anīcadarśinoḥ anīcadarśiṣu

Compound anīcadarśi -

Adverb -anīcadarśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria