Declension table of ?anīcānuvartin

Deva

NeuterSingularDualPlural
Nominativeanīcānuvarti anīcānuvartinī anīcānuvartīni
Vocativeanīcānuvartin anīcānuvarti anīcānuvartinī anīcānuvartīni
Accusativeanīcānuvarti anīcānuvartinī anīcānuvartīni
Instrumentalanīcānuvartinā anīcānuvartibhyām anīcānuvartibhiḥ
Dativeanīcānuvartine anīcānuvartibhyām anīcānuvartibhyaḥ
Ablativeanīcānuvartinaḥ anīcānuvartibhyām anīcānuvartibhyaḥ
Genitiveanīcānuvartinaḥ anīcānuvartinoḥ anīcānuvartinām
Locativeanīcānuvartini anīcānuvartinoḥ anīcānuvartiṣu

Compound anīcānuvarti -

Adverb -anīcānuvarti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria