Declension table of ?anihūta

Deva

NeuterSingularDualPlural
Nominativeanihūtam anihūte anihūtāni
Vocativeanihūta anihūte anihūtāni
Accusativeanihūtam anihūte anihūtāni
Instrumentalanihūtena anihūtābhyām anihūtaiḥ
Dativeanihūtāya anihūtābhyām anihūtebhyaḥ
Ablativeanihūtāt anihūtābhyām anihūtebhyaḥ
Genitiveanihūtasya anihūtayoḥ anihūtānām
Locativeanihūte anihūtayoḥ anihūteṣu

Compound anihūta -

Adverb -anihūtam -anihūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria