Declension table of ?anihitā

Deva

FeminineSingularDualPlural
Nominativeanihitā anihite anihitāḥ
Vocativeanihite anihite anihitāḥ
Accusativeanihitām anihite anihitāḥ
Instrumentalanihitayā anihitābhyām anihitābhiḥ
Dativeanihitāyai anihitābhyām anihitābhyaḥ
Ablativeanihitāyāḥ anihitābhyām anihitābhyaḥ
Genitiveanihitāyāḥ anihitayoḥ anihitānām
Locativeanihitāyām anihitayoḥ anihitāsu

Adverb -anihitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria