Declension table of ?anigupta

Deva

NeuterSingularDualPlural
Nominativeaniguptam anigupte aniguptāni
Vocativeanigupta anigupte aniguptāni
Accusativeaniguptam anigupte aniguptāni
Instrumentalaniguptena aniguptābhyām aniguptaiḥ
Dativeaniguptāya aniguptābhyām aniguptebhyaḥ
Ablativeaniguptāt aniguptābhyām aniguptebhyaḥ
Genitiveaniguptasya aniguptayoḥ aniguptānām
Locativeanigupte aniguptayoḥ anigupteṣu

Compound anigupta -

Adverb -aniguptam -aniguptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria