Declension table of ?anigupta

Deva

MasculineSingularDualPlural
Nominativeaniguptaḥ aniguptau aniguptāḥ
Vocativeanigupta aniguptau aniguptāḥ
Accusativeaniguptam aniguptau aniguptān
Instrumentalaniguptena aniguptābhyām aniguptaiḥ aniguptebhiḥ
Dativeaniguptāya aniguptābhyām aniguptebhyaḥ
Ablativeaniguptāt aniguptābhyām aniguptebhyaḥ
Genitiveaniguptasya aniguptayoḥ aniguptānām
Locativeanigupte aniguptayoḥ anigupteṣu

Compound anigupta -

Adverb -aniguptam -aniguptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria