Declension table of ?aniṅga

Deva

NeuterSingularDualPlural
Nominativeaniṅgam aniṅge aniṅgāni
Vocativeaniṅga aniṅge aniṅgāni
Accusativeaniṅgam aniṅge aniṅgāni
Instrumentalaniṅgena aniṅgābhyām aniṅgaiḥ
Dativeaniṅgāya aniṅgābhyām aniṅgebhyaḥ
Ablativeaniṅgāt aniṅgābhyām aniṅgebhyaḥ
Genitiveaniṅgasya aniṅgayoḥ aniṅgānām
Locativeaniṅge aniṅgayoḥ aniṅgeṣu

Compound aniṅga -

Adverb -aniṅgam -aniṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria