Declension table of ?anidritā

Deva

FeminineSingularDualPlural
Nominativeanidritā anidrite anidritāḥ
Vocativeanidrite anidrite anidritāḥ
Accusativeanidritām anidrite anidritāḥ
Instrumentalanidritayā anidritābhyām anidritābhiḥ
Dativeanidritāyai anidritābhyām anidritābhyaḥ
Ablativeanidritāyāḥ anidritābhyām anidritābhyaḥ
Genitiveanidritāyāḥ anidritayoḥ anidritānām
Locativeanidritāyām anidritayoḥ anidritāsu

Adverb -anidritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria