Declension table of ?anidhṛṣṭā

Deva

FeminineSingularDualPlural
Nominativeanidhṛṣṭā anidhṛṣṭe anidhṛṣṭāḥ
Vocativeanidhṛṣṭe anidhṛṣṭe anidhṛṣṭāḥ
Accusativeanidhṛṣṭām anidhṛṣṭe anidhṛṣṭāḥ
Instrumentalanidhṛṣṭayā anidhṛṣṭābhyām anidhṛṣṭābhiḥ
Dativeanidhṛṣṭāyai anidhṛṣṭābhyām anidhṛṣṭābhyaḥ
Ablativeanidhṛṣṭāyāḥ anidhṛṣṭābhyām anidhṛṣṭābhyaḥ
Genitiveanidhṛṣṭāyāḥ anidhṛṣṭayoḥ anidhṛṣṭānām
Locativeanidhṛṣṭāyām anidhṛṣṭayoḥ anidhṛṣṭāsu

Adverb -anidhṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria