Declension table of ?anidhṛṣṭa

Deva

NeuterSingularDualPlural
Nominativeanidhṛṣṭam anidhṛṣṭe anidhṛṣṭāni
Vocativeanidhṛṣṭa anidhṛṣṭe anidhṛṣṭāni
Accusativeanidhṛṣṭam anidhṛṣṭe anidhṛṣṭāni
Instrumentalanidhṛṣṭena anidhṛṣṭābhyām anidhṛṣṭaiḥ
Dativeanidhṛṣṭāya anidhṛṣṭābhyām anidhṛṣṭebhyaḥ
Ablativeanidhṛṣṭāt anidhṛṣṭābhyām anidhṛṣṭebhyaḥ
Genitiveanidhṛṣṭasya anidhṛṣṭayoḥ anidhṛṣṭānām
Locativeanidhṛṣṭe anidhṛṣṭayoḥ anidhṛṣṭeṣu

Compound anidhṛṣṭa -

Adverb -anidhṛṣṭam -anidhṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria