Declension table of ?anicchaka

Deva

MasculineSingularDualPlural
Nominativeanicchakaḥ anicchakau anicchakāḥ
Vocativeanicchaka anicchakau anicchakāḥ
Accusativeanicchakam anicchakau anicchakān
Instrumentalanicchakena anicchakābhyām anicchakaiḥ anicchakebhiḥ
Dativeanicchakāya anicchakābhyām anicchakebhyaḥ
Ablativeanicchakāt anicchakābhyām anicchakebhyaḥ
Genitiveanicchakasya anicchakayoḥ anicchakānām
Locativeanicchake anicchakayoḥ anicchakeṣu

Compound anicchaka -

Adverb -anicchakam -anicchakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria