Declension table of ?aniccha

Deva

NeuterSingularDualPlural
Nominativeaniccham anicche anicchāni
Vocativeaniccha anicche anicchāni
Accusativeaniccham anicche anicchāni
Instrumentalanicchena anicchābhyām anicchaiḥ
Dativeanicchāya anicchābhyām anicchebhyaḥ
Ablativeanicchāt anicchābhyām anicchebhyaḥ
Genitiveanicchasya anicchayoḥ anicchānām
Locativeanicche anicchayoḥ aniccheṣu

Compound aniccha -

Adverb -aniccham -anicchāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria