Declension table of ?aniccha

Deva

MasculineSingularDualPlural
Nominativeanicchaḥ anicchau anicchāḥ
Vocativeaniccha anicchau anicchāḥ
Accusativeaniccham anicchau anicchān
Instrumentalanicchena anicchābhyām anicchaiḥ anicchebhiḥ
Dativeanicchāya anicchābhyām anicchebhyaḥ
Ablativeanicchāt anicchābhyām anicchebhyaḥ
Genitiveanicchasya anicchayoḥ anicchānām
Locativeanicche anicchayoḥ aniccheṣu

Compound aniccha -

Adverb -aniccham -anicchāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria