Declension table of ?anibhṛtā

Deva

FeminineSingularDualPlural
Nominativeanibhṛtā anibhṛte anibhṛtāḥ
Vocativeanibhṛte anibhṛte anibhṛtāḥ
Accusativeanibhṛtām anibhṛte anibhṛtāḥ
Instrumentalanibhṛtayā anibhṛtābhyām anibhṛtābhiḥ
Dativeanibhṛtāyai anibhṛtābhyām anibhṛtābhyaḥ
Ablativeanibhṛtāyāḥ anibhṛtābhyām anibhṛtābhyaḥ
Genitiveanibhṛtāyāḥ anibhṛtayoḥ anibhṛtānām
Locativeanibhṛtāyām anibhṛtayoḥ anibhṛtāsu

Adverb -anibhṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria