Declension table of ?anibhṛṣṭataviṣi_ā

Deva

FeminineSingularDualPlural
Nominativeanibhṛṣṭataviṣi_ā anibhṛṣṭataviṣi_e anibhṛṣṭataviṣi_āḥ
Vocativeanibhṛṣṭataviṣi_e anibhṛṣṭataviṣi_e anibhṛṣṭataviṣi_āḥ
Accusativeanibhṛṣṭataviṣi_ām anibhṛṣṭataviṣi_e anibhṛṣṭataviṣi_āḥ
Instrumentalanibhṛṣṭataviṣi_ayā anibhṛṣṭataviṣi_ābhyām anibhṛṣṭataviṣi_ābhiḥ
Dativeanibhṛṣṭataviṣi_āyai anibhṛṣṭataviṣi_ābhyām anibhṛṣṭataviṣi_ābhyaḥ
Ablativeanibhṛṣṭataviṣi_āyāḥ anibhṛṣṭataviṣi_ābhyām anibhṛṣṭataviṣi_ābhyaḥ
Genitiveanibhṛṣṭataviṣi_āyāḥ anibhṛṣṭataviṣi_ayoḥ anibhṛṣṭataviṣi_ānām
Locativeanibhṛṣṭataviṣi_āyām anibhṛṣṭataviṣi_ayoḥ anibhṛṣṭataviṣi_āsu

Adverb -anibhṛṣṭataviṣi_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria