Declension table of ?anibhṛṣṭataviṣi

Deva

NeuterSingularDualPlural
Nominativeanibhṛṣṭataviṣi anibhṛṣṭataviṣiṇī anibhṛṣṭataviṣīṇi
Vocativeanibhṛṣṭataviṣi anibhṛṣṭataviṣiṇī anibhṛṣṭataviṣīṇi
Accusativeanibhṛṣṭataviṣi anibhṛṣṭataviṣiṇī anibhṛṣṭataviṣīṇi
Instrumentalanibhṛṣṭataviṣiṇā anibhṛṣṭataviṣibhyām anibhṛṣṭataviṣibhiḥ
Dativeanibhṛṣṭataviṣiṇe anibhṛṣṭataviṣibhyām anibhṛṣṭataviṣibhyaḥ
Ablativeanibhṛṣṭataviṣiṇaḥ anibhṛṣṭataviṣibhyām anibhṛṣṭataviṣibhyaḥ
Genitiveanibhṛṣṭataviṣiṇaḥ anibhṛṣṭataviṣiṇoḥ anibhṛṣṭataviṣīṇām
Locativeanibhṛṣṭataviṣiṇi anibhṛṣṭataviṣiṇoḥ anibhṛṣṭataviṣiṣu

Compound anibhṛṣṭataviṣi -

Adverb -anibhṛṣṭataviṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria