Declension table of ?anibhṛṣṭā

Deva

FeminineSingularDualPlural
Nominativeanibhṛṣṭā anibhṛṣṭe anibhṛṣṭāḥ
Vocativeanibhṛṣṭe anibhṛṣṭe anibhṛṣṭāḥ
Accusativeanibhṛṣṭām anibhṛṣṭe anibhṛṣṭāḥ
Instrumentalanibhṛṣṭayā anibhṛṣṭābhyām anibhṛṣṭābhiḥ
Dativeanibhṛṣṭāyai anibhṛṣṭābhyām anibhṛṣṭābhyaḥ
Ablativeanibhṛṣṭāyāḥ anibhṛṣṭābhyām anibhṛṣṭābhyaḥ
Genitiveanibhṛṣṭāyāḥ anibhṛṣṭayoḥ anibhṛṣṭānām
Locativeanibhṛṣṭāyām anibhṛṣṭayoḥ anibhṛṣṭāsu

Adverb -anibhṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria